B 172-19 Kulālikāmnāya

Template:IP

Manuscript culture infobox

Filmed in: B 172/19
Title: Kulālikāmnāya
Dimensions: 36 x 8.5 cm x 107 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/204
Remarks:


Reel No. B 172/19

Inventory No. 36452

Title Kulālikāmnāya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 36.0 x 8.5 cm

Binding Hole

Folios 107

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/204

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

saṃvarttā maṇḍalānte kramapathanihitā
nandaśaktiḥ subhīmā
sṛṭauṣvyāyaṃ (!) catuṣkaṃ akulakulagataṃ
paṃcakaṃ cānya ṣaṭkaṃ
catvāraḥ paṃcakonyaḥ punar api caturas
tatvato maṇḍaledaṃ,
saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2)

End

devadevena devyāyā, matandevyaṃ mayā tava |
karttavyantu tathāropya ityājñā pārameśvarī ||

pūjā yasya prakarttavyā viśeṣeṇa varānane |
. . . . . . tṛtīyāyā vaiśākhastu tathā punaḥ |

kṛṣṇapakṣatrayodaśyāṃ nabhasye (!) navamī punaḥ āśvina . . . ///
iti pūjā prakīrttitā ||
siddhi (!) dravyaṃ ///gādyoginīmake (!) ||
nānyena rahitā siddhi (!) bhuktimuktir (!) na vidyate ||
nirācārapadaṃ hy etat tadbhedaṃ paramaṃ smṛtaṃ || (fol. 106r7–8, v8 and 107r1)

Colophon

|| iti kulālikāmnāya śrīmaṭakubjikāmate (!) padasarahasya śrīmatapārapaṃcaviṃśatime paṭalaḥ || samāptaḥ ||
|| śubham | (fol. 107r1–2)

Microfilm Details

Reel No. B 172/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 16-08-2005