B 172-19 Kulālikāmnāya
Manuscript culture infobox
Filmed in: B 172/19
Title: Kulālikāmnāya
Dimensions: 36 x 8.5 cm x 107 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/204
Remarks:
Reel No. B 172/19
Inventory No. 36452
Title Kulālikāmnāya
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 36.0 x 8.5 cm
Binding Hole
Folios 107
Lines per Folio 8
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/204
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
saṃvarttā maṇḍalānte kramapathanihitā
nandaśaktiḥ subhīmā
sṛṭauṣvyāyaṃ (!) catuṣkaṃ akulakulagataṃ
paṃcakaṃ cānya ṣaṭkaṃ
catvāraḥ paṃcakonyaḥ punar api caturas
tatvato maṇḍaledaṃ,
saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2)
End
devadevena devyāyā, matandevyaṃ mayā tava |
karttavyantu tathāropya ityājñā pārameśvarī ||
pūjā yasya prakarttavyā viśeṣeṇa varānane |
. . . . . . tṛtīyāyā vaiśākhastu tathā punaḥ |
kṛṣṇapakṣatrayodaśyāṃ nabhasye (!) navamī punaḥ āśvina . . . ///
iti pūjā prakīrttitā ||
siddhi (!) dravyaṃ ///gādyoginīmake (!) ||
nānyena rahitā siddhi (!) bhuktimuktir (!) na vidyate ||
nirācārapadaṃ hy etat tadbhedaṃ paramaṃ smṛtaṃ || (fol. 106r7–8, v8 and 107r1)
Colophon
|| iti kulālikāmnāya śrīmaṭakubjikāmate (!) padasarahasya śrīmatapārapaṃcaviṃśatime paṭalaḥ || samāptaḥ ||
|| śubham | (fol. 107r1–2)
Microfilm Details
Reel No. B 172/19
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 16-08-2005